त्र्यशीति ની સરખામણી


 
પ્રથમા  એકવચન
त्र्यशीतिः
हरिः
मतिः
वारि
अनादि
ग्रामणि
પ્રથમા  દ્વિ વચન
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
પ્રથમા  બહુવચન
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
સંબોધન  એકવચન
हरे
मते
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
સંબોધન  દ્વિ વચન
हरी
मती
वारिणी
अनादिनी
ग्रामणिनी
સંબોધન  બહુવચન
हरयः
मतयः
वारीणि
अनादीनि
ग्रामणीनि
દ્વિતીયા  એકવચન
त्र्यशीतिम्
हरिम्
मतिम्
वारि
अनादि
ग्रामणि
દ્વિતીયા  દ્વિ વચન
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
દ્વિતીયા  બહુવચન
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
તૃતીયા  એકવચન
त्र्यशीत्या
हरिणा
मत्या
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
તૃતીયા  દ્વિ વચન
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
તૃતીયા  બહુવચન
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
ચતુર્થી  એકવચન
त्र्यशीत्यै / त्र्यशीतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
ચતુર્થી  દ્વિ વચન
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ચતુર્થી  બહુવચન
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
પંચમી  એકવચન
त्र्यशीत्याः / त्र्यशीतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
પંચમી  દ્વિ વચન
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
પંચમી  બહુવચન
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ષષ્ઠી  એકવચન
त्र्यशीत्याः / त्र्यशीतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ષષ્ઠી  દ્વિ વચન
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ષષ્ઠી  બહુવચન
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
સપ્તમી  એકવચન
त्र्यशीत्याम् / त्र्यशीतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
સપ્તમી  દ્વિ વચન
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
સપ્તમી  બહુવચન
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु
પ્રથમા  એકવચન
त्र्यशीतिः
પ્રથમા  દ્વિ વચન
वारिणी
अनादिनी
ग्रामणिनी
પ્રથમા  બહુવચન
त्रयः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
સંબોધન  એકવચન
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
સંબોધન  દ્વિ વચન
वारिणी
अनादिनी
ग्रामणिनी
સંબોધન  બહુવચન
वारीणि
अनादीनि
ग्रामणीनि
દ્વિતીયા  એકવચન
त्र्यशीतिम्
हरिम्
દ્વિતીયા  દ્વિ વચન
वारिणी
अनादिनी
ग्रामणिनी
દ્વિતીયા  બહુવચન
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
તૃતીયા  એકવચન
त्र्यशीत्या
हरिणा
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
તૃતીયા  દ્વિ વચન
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
તૃતીયા  બહુવચન
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
ચતુર્થી  એકવચન
त्र्यशीत्यै / त्र्यशीतये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
ચતુર્થી  દ્વિ વચન
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ચતુર્થી  બહુવચન
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
પંચમી  એકવચન
त्र्यशीत्याः / त्र्यशीतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
પંચમી  દ્વિ વચન
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
પંચમી  બહુવચન
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ષષ્ઠી  એકવચન
त्र्यशीत्याः / त्र्यशीतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ષષ્ઠી  દ્વિ વચન
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ષષ્ઠી  બહુવચન
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
સપ્તમી  એકવચન
त्र्यशीत्याम् / त्र्यशीतौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
સપ્તમી  દ્વિ વચન
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
સપ્તમી  બહુવચન
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु