त्रिंशत् ની સરખામણી


 
પ્રથમા  એકવચન
त्रिंशत् / त्रिंशद्
धीमान्
भवान्
पठन्
ददत् / ददद्
दत्तवान्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
પ્રથમા  દ્વિ વચન
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
પ્રથમા  બહુવચન
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
सरितः
धीमन्ति
दत्तवन्ति
સંબોધન  એકવચન
धीमन्
भवन्
पठन्
ददत् / ददद्
दत्तवन्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
સંબોધન  દ્વિ વચન
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
સંબોધન  બહુવચન
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
सरितः
धीमन्ति
दत्तवन्ति
દ્વિતીયા  એકવચન
त्रिंशतम्
धीमन्तम्
भवन्तम्
पठन्तम्
ददतम्
दत्तवन्तम्
सरितम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
દ્વિતીયા  દ્વિ વચન
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
દ્વિતીયા  બહુવચન
धीमतः
भवतः
पठतः
ददतः
दत्तवतः
सरितः
धीमन्ति
दत्तवन्ति
તૃતીયા  એકવચન
त्रिंशता
धीमता
भवता
पठता
ददता
दत्तवता
सरिता
धीमता
दत्तवता
તૃતીયા  દ્વિ વચન
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
તૃતીયા  બહુવચન
धीमद्भिः
भवद्भिः
पठद्भिः
ददद्भिः
दत्तवद्भिः
सरिद्भिः
धीमद्भिः
दत्तवद्भिः
ચતુર્થી  એકવચન
त्रिंशते
धीमते
भवते
पठते
ददते
दत्तवते
सरिते
धीमते
दत्तवते
ચતુર્થી  દ્વિ વચન
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
ચતુર્થી  બહુવચન
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
પંચમી  એકવચન
त्रिंशतः
धीमतः
भवतः
पठतः
ददतः
दत्तवतः
सरितः
धीमतः
दत्तवतः
પંચમી  દ્વિ વચન
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
પંચમી  બહુવચન
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
ષષ્ઠી  એકવચન
त्रिंशतः
धीमतः
भवतः
पठतः
ददतः
दत्तवतः
सरितः
धीमतः
दत्तवतः
ષષ્ઠી  દ્વિ વચન
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
सरितोः
धीमतोः
दत्तवतोः
ષષ્ઠી  બહુવચન
धीमताम्
भवताम्
पठताम्
ददताम्
दत्तवताम्
सरिताम्
धीमताम्
दत्तवताम्
સપ્તમી  એકવચન
त्रिंशति
धीमति
भवति
पठति
ददति
दत्तवति
सरिति
धीमति
दत्तवति
સપ્તમી  દ્વિ વચન
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
सरितोः
धीमतोः
दत्तवतोः
સપ્તમી  બહુવચન
धीमत्सु
भवत्सु
पठत्सु
ददत्सु
दत्तवत्सु
सरित्सु
धीमत्सु
दत्तवत्सु
પ્રથમા  એકવચન
त्रिंशत् / त्रिंशद्
धीमान्
भवान्
ददत् / ददद्
दत्तवान्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
પ્રથમા  દ્વિ વચન
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
પ્રથમા  બહુવચન
धीमन्तः
भवन्तः
पठन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
સંબોધન  એકવચન
ददत् / ददद्
दत्तवन्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
સંબોધન  દ્વિ વચન
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
સંબોધન  બહુવચન
धीमन्तः
भवन्तः
पठन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
દ્વિતીયા  એકવચન
त्रिंशतम्
धीमन्तम्
भवन्तम्
पठन्तम्
ददतम्
दत्तवन्तम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
દ્વિતીયા  દ્વિ વચન
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
દ્વિતીયા  બહુવચન
दत्तवतः
धीमन्ति
दत्तवन्ति
તૃતીયા  એકવચન
त्रिंशता
दत्तवता
તૃતીયા  દ્વિ વચન
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
તૃતીયા  બહુવચન
धीमद्भिः
भवद्भिः
पठद्भिः
ददद्भिः
दत्तवद्भिः
सरिद्भिः
धीमद्भिः
दत्तवद्भिः
ચતુર્થી  એકવચન
त्रिंशते
दत्तवते
ચતુર્થી  દ્વિ વચન
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
ચતુર્થી  બહુવચન
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
પંચમી  એકવચન
त्रिंशतः
दत्तवतः
પંચમી  દ્વિ વચન
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
પંચમી  બહુવચન
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
ષષ્ઠી  એકવચન
त्रिंशतः
दत्तवतः
ષષ્ઠી  દ્વિ વચન
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
दत्तवतोः
ષષ્ઠી  બહુવચન
धीमताम्
भवताम्
पठताम्
ददताम्
दत्तवताम्
धीमताम्
दत्तवताम्
સપ્તમી  એકવચન
त्रिंशति
दत्तवति
સપ્તમી  દ્વિ વચન
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
दत्तवतोः
સપ્તમી  બહુવચન
धीमत्सु
भवत्सु
पठत्सु
ददत्सु
दत्तवत्सु
धीमत्सु
दत्तवत्सु