त्रि - (स्त्री) ની સરખામણી


 
પ્રથમા  એકવચન
हरिः
मतिः
वारि
अनादि
પ્રથમા  દ્વિ વચન
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
પ્રથમા  બહુવચન
तिस्रः
त्रयः
त्रीणि
हरयः
कति
मतयः
वारीणि
अनादीनि
સંબોધન  એકવચન
हरे
मते
वारे / वारि
अनादे / अनादि
સંબોધન  દ્વિ વચન
हरी
मती
वारिणी
अनादिनी
સંબોધન  બહુવચન
हरयः
मतयः
वारीणि
अनादीनि
દ્વિતીયા  એકવચન
हरिम्
मतिम्
वारि
अनादि
દ્વિતીયા  દ્વિ વચન
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
દ્વિતીયા  બહુવચન
तिस्रः
त्रीन्
त्रीणि
हरीन्
कति
मतीः
वारीणि
अनादीनि
તૃતીયા  એકવચન
हरिणा
मत्या
वारिणा
अनादिना
તૃતીયા  દ્વિ વચન
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
તૃતીયા  બહુવચન
तिसृभिः
त्रिभिः
त्रिभिः
हरिभिः
कतिभिः
मतिभिः
वारिभिः
अनादिभिः
ચતુર્થી  એકવચન
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ચતુર્થી  દ્વિ વચન
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ચતુર્થી  બહુવચન
तिसृभ्यः
त्रिभ्यः
त्रिभ्यः
हरिभ्यः
कतिभ्यः
मतिभ्यः
वारिभ्यः
अनादिभ्यः
પંચમી  એકવચન
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
પંચમી  દ્વિ વચન
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
પંચમી  બહુવચન
तिसृभ्यः
त्रिभ्यः
त्रिभ्यः
हरिभ्यः
कतिभ्यः
मतिभ्यः
वारिभ्यः
अनादिभ्यः
ષષ્ઠી  એકવચન
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ષષ્ઠી  દ્વિ વચન
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ષષ્ઠી  બહુવચન
तिसृणाम्
त्रयाणाम्
त्रयाणाम्
हरीणाम्
कतीनाम्
मतीनाम्
वारीणाम्
अनादीनाम्
સપ્તમી  એકવચન
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
સપ્તમી  દ્વિ વચન
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
સપ્તમી  બહુવચન
तिसृषु
त्रिषु
त्रिषु
हरिषु
कतिषु
मतिषु
वारिषु
अनादिषु
પ્રથમા  એકવચન
પ્રથમા  દ્વિ વચન
वारिणी
अनादिनी
પ્રથમા  બહુવચન
त्रयः
त्रीणि
वारीणि
अनादीनि
સંબોધન  એકવચન
वारे / वारि
अनादे / अनादि
સંબોધન  દ્વિ વચન
वारिणी
अनादिनी
સંબોધન  બહુવચન
वारीणि
अनादीनि
દ્વિતીયા  એકવચન
हरिम्
દ્વિતીયા  દ્વિ વચન
वारिणी
अनादिनी
દ્વિતીયા  બહુવચન
त्रीन्
त्रीणि
हरीन्
वारीणि
अनादीनि
તૃતીયા  એકવચન
हरिणा
वारिणा
अनादिना
તૃતીયા  દ્વિ વચન
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
તૃતીયા  બહુવચન
तिसृभिः
त्रिभिः
त्रिभिः
हरिभिः
कतिभिः
वारिभिः
अनादिभिः
ચતુર્થી  એકવચન
मत्यै / मतये
वारिणे
अनादये / अनादिने
ચતુર્થી  દ્વિ વચન
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ચતુર્થી  બહુવચન
तिसृभ्यः
त्रिभ्यः
त्रिभ्यः
हरिभ्यः
कतिभ्यः
मतिभ्यः
वारिभ्यः
अनादिभ्यः
પંચમી  એકવચન
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
પંચમી  દ્વિ વચન
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
પંચમી  બહુવચન
तिसृभ्यः
त्रिभ्यः
त्रिभ्यः
हरिभ्यः
कतिभ्यः
मतिभ्यः
वारिभ्यः
अनादिभ्यः
ષષ્ઠી  એકવચન
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ષષ્ઠી  દ્વિ વચન
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ષષ્ઠી  બહુવચન
तिसृणाम्
त्रयाणाम्
त्रयाणाम्
हरीणाम्
कतीनाम्
मतीनाम्
वारीणाम्
अनादीनाम्
સપ્તમી  એકવચન
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
સપ્તમી  દ્વિ વચન
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
સપ્તમી  બહુવચન
त्रिषु
त्रिषु
हरिषु
कतिषु
वारिषु
अनादिषु