चतुर् - (पुं) ની સરખામણી


 
પ્રથમા  એકવચન
गीः
वाः
પ્રથમા  દ્વિ વચન
गिरौ
वारी
પ્રથમા  બહુવચન
चत्वारः
चतस्रः
चत्वारि
गिरः
वारि
સંબોધન  એકવચન
गीः
वाः
સંબોધન  દ્વિ વચન
गिरौ
वारी
સંબોધન  બહુવચન
चत्वारः
चतस्रः
चत्वारि
गिरः
वारि
દ્વિતીયા  એકવચન
गिरम्
वाः
દ્વિતીયા  દ્વિ વચન
गिरौ
वारी
દ્વિતીયા  બહુવચન
चतुरः
चतस्रः
चत्वारि
गिरः
वारि
તૃતીયા  એકવચન
गिरा
वारा
તૃતીયા  દ્વિ વચન
गीर्भ्याम्
वार्भ्याम्
તૃતીયા  બહુવચન
चतुर्भिः
चतसृभिः
चतुर्भिः
गीर्भिः
वार्भिः
ચતુર્થી  એકવચન
गिरे
वारे
ચતુર્થી  દ્વિ વચન
गीर्भ्याम्
वार्भ्याम्
ચતુર્થી  બહુવચન
चतुर्भ्यः
चतसृभ्यः
चतुर्भ्यः
गीर्भ्यः
वार्भ्यः
પંચમી  એકવચન
गिरः
वारः
પંચમી  દ્વિ વચન
गीर्भ्याम्
वार्भ्याम्
પંચમી  બહુવચન
चतुर्भ्यः
चतसृभ्यः
चतुर्भ्यः
गीर्भ्यः
वार्भ्यः
ષષ્ઠી  એકવચન
गिरः
वारः
ષષ્ઠી  દ્વિ વચન
गिरोः
वारोः
ષષ્ઠી  બહુવચન
चतुर्णाम्
चतसृणाम्
चतुर्णाम्
गिराम्
वाराम्
સપ્તમી  એકવચન
गिरि
वारि
સપ્તમી  દ્વિ વચન
गिरोः
वारोः
સપ્તમી  બહુવચન
चतुर्षु
चतसृषु
चतुर्षु
गीर्षु
वार्षु
પ્રથમા  એકવચન
પ્રથમા  દ્વિ વચન
પ્રથમા  બહુવચન
चत्वारः
चत्वारि
સંબોધન  એકવચન
સંબોધન  દ્વિ વચન
સંબોધન  બહુવચન
चत्वारः
चत्वारि
દ્વિતીયા  એકવચન
દ્વિતીયા  દ્વિ વચન
દ્વિતીયા  બહુવચન
चत्वारि
તૃતીયા  એકવચન
તૃતીયા  દ્વિ વચન
गीर्भ्याम्
वार्भ्याम्
તૃતીયા  બહુવચન
चतुर्भिः
चतुर्भिः
गीर्भिः
वार्भिः
ચતુર્થી  એકવચન
ચતુર્થી  દ્વિ વચન
गीर्भ्याम्
वार्भ्याम्
ચતુર્થી  બહુવચન
चतुर्भ्यः
चतसृभ्यः
चतुर्भ्यः
गीर्भ्यः
वार्भ्यः
પંચમી  એકવચન
પંચમી  દ્વિ વચન
गीर्भ्याम्
वार्भ्याम्
પંચમી  બહુવચન
चतुर्भ्यः
चतसृभ्यः
चतुर्भ्यः
गीर्भ्यः
वार्भ्यः
ષષ્ઠી  એકવચન
ષષ્ઠી  દ્વિ વચન
ષષ્ઠી  બહુવચન
चतुर्णाम्
चतसृणाम्
चतुर्णाम्
वाराम्
સપ્તમી  એકવચન
સપ્તમી  દ્વિ વચન
સપ્તમી  બહુવચન
चतुर्षु
चतुर्षु
वार्षु