एक - (स्त्री) ની સરખામણી
પ્રથમા એકવચન
एका
एकः
एकम्
एकः
एकम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
પ્રથમા દ્વિ વચન
एकौ
एके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
પ્રથમા બહુવચન
एके
एकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
સંબોધન એકવચન
एक
एक
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
સંબોધન દ્વિ વચન
एकौ
एके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
સંબોધન બહુવચન
एके
एकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
દ્વિતીયા એકવચન
एकाम्
एकम्
एकम्
एकम्
एकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
દ્વિતીયા દ્વિ વચન
एकौ
एके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
દ્વિતીયા બહુવચન
एकान्
एकानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
તૃતીયા એકવચન
एकया
एकेन
एकेन
एकेन
एकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
તૃતીયા દ્વિ વચન
एकाभ्याम्
एकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
તૃતીયા બહુવચન
एकैः
एकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
ચતુર્થી એકવચન
एकस्यै
एकस्मै
एकस्मै
एकस्मै
एकस्मै
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
ચતુર્થી દ્વિ વચન
एकाभ्याम्
एकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ચતુર્થી બહુવચન
एकेभ्यः
एकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
પંચમી એકવચન
एकस्याः
एकस्मात् / एकस्माद्
एकस्मात् / एकस्माद्
एकस्मात् / एकस्माद्
एकस्मात् / एकस्माद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
પંચમી દ્વિ વચન
एकाभ्याम्
एकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
પંચમી બહુવચન
एकेभ्यः
एकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ષષ્ઠી એકવચન
एकस्याः
एकस्य
एकस्य
एकस्य
एकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
ષષ્ઠી દ્વિ વચન
एकयोः
एकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ષષ્ઠી બહુવચન
एकेषाम्
एकेषाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
સપ્તમી એકવચન
एकस्याम्
एकस्मिन्
एकस्मिन्
एकस्मिन्
एकस्मिन्
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
સપ્તમી દ્વિ વચન
एकयोः
एकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
સપ્તમી બહુવચન
एकेषु
एकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
પ્રથમા એકવચન
एका
एकः
एकम्
एकः
एकम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
પ્રથમા દ્વિ વચન
एकौ
एके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
પ્રથમા બહુવચન
एके
एकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
સંબોધન એકવચન
एक
एक
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
સંબોધન દ્વિ વચન
एकौ
एके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
સંબોધન બહુવચન
एके
एकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
દ્વિતીયા એકવચન
एकाम्
एकम्
एकम्
एकम्
एकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
દ્વિતીયા દ્વિ વચન
एकौ
एके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
દ્વિતીયા બહુવચન
एकान्
एकानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
તૃતીયા એકવચન
एकया
एकेन
एकेन
एकेन
एकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
તૃતીયા દ્વિ વચન
एकाभ्याम्
एकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
તૃતીયા બહુવચન
एकैः
एकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
ચતુર્થી એકવચન
एकस्यै
एकस्मै
एकस्मै
एकस्मै
एकस्मै
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
ચતુર્થી દ્વિ વચન
एकाभ्याम्
एकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ચતુર્થી બહુવચન
एकेभ्यः
एकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
પંચમી એકવચન
एकस्याः
एकस्मात् / एकस्माद्
एकस्मात् / एकस्माद्
एकस्मात् / एकस्माद्
एकस्मात् / एकस्माद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
પંચમી દ્વિ વચન
एकाभ्याम्
एकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
પંચમી બહુવચન
एकेभ्यः
एकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ષષ્ઠી એકવચન
एकस्याः
एकस्य
एकस्य
एकस्य
एकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
ષષ્ઠી દ્વિ વચન
एकयोः
एकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ષષ્ઠી બહુવચન
एकेषाम्
एकेषाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
સપ્તમી એકવચન
एकस्याम्
एकस्मिन्
एकस्मिन्
एकस्मिन्
एकस्मिन्
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
સપ્તમી દ્વિ વચન
एकयोः
एकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
સપ્તમી બહુવચન
एकेषु
एकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु