शुच् - (पुं) ની સરખામણી


 
પ્રથમા  એકવચન
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
क्रुङ्
पयोमुक् / पयोमुग्
वाक् / वाग्
प्राङ्
પ્રથમા  દ્વિ વચન
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
પ્રથમા  બહુવચન
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राञ्चः
સંબોધન  એકવચન
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
क्रुङ्
पयोमुक् / पयोमुग्
वाक् / वाग्
प्राङ्
સંબોધન  દ્વિ વચન
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
સંબોધન  બહુવચન
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राञ्चः
દ્વિતીયા  એકવચન
शुचम्
शुचम्
शुक् / शुग्
क्रुञ्चम्
पयोमुचम्
वाचम्
प्राञ्चम्
દ્વિતીયા  દ્વિ વચન
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
દ્વિતીયા  બહુવચન
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
તૃતીયા  એકવચન
शुचा
शुचा
शुचा
क्रुञ्चा
पयोमुचा
वाचा
प्राचा
તૃતીયા  દ્વિ વચન
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
તૃતીયા  બહુવચન
शुग्भिः
शुग्भिः
शुग्भिः
क्रुङ्भिः
पयोमुग्भिः
वाग्भिः
प्राग्भिः
ચતુર્થી  એકવચન
शुचे
शुचे
शुचे
क्रुञ्चे
पयोमुचे
वाचे
प्राचे
ચતુર્થી  દ્વિ વચન
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
ચતુર્થી  બહુવચન
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
પંચમી  એકવચન
शुचः
शुचः
शुचः
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
પંચમી  દ્વિ વચન
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
પંચમી  બહુવચન
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
ષષ્ઠી  એકવચન
शुचः
शुचः
शुचः
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
ષષ્ઠી  દ્વિ વચન
शुचोः
शुचोः
शुचोः
क्रुञ्चोः
पयोमुचोः
वाचोः
प्राचोः
ષષ્ઠી  બહુવચન
शुचाम्
शुचाम्
शुचाम्
क्रुञ्चाम्
पयोमुचाम्
वाचाम्
प्राचाम्
સપ્તમી  એકવચન
शुचि
शुचि
शुचि
क्रुञ्चि
पयोमुचि
वाचि
प्राचि
સપ્તમી  દ્વિ વચન
शुचोः
शुचोः
शुचोः
क्रुञ्चोः
पयोमुचोः
वाचोः
प्राचोः
સપ્તમી  બહુવચન
शुक्षु
शुक्षु
शुक्षु
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
पयोमुक्षु
वाक्षु
प्राक्षु
પ્રથમા  એકવચન
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
पयोमुक् / पयोमुग्
वाक् / वाग्
પ્રથમા  દ્વિ વચન
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
પ્રથમા  બહુવચન
शुञ्चि
क्रुञ्चः
पयोमुचः
प्राञ्चः
સંબોધન  એકવચન
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
पयोमुक् / पयोमुग्
वाक् / वाग्
સંબોધન  દ્વિ વચન
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
સંબોધન  બહુવચન
शुञ्चि
क्रुञ्चः
पयोमुचः
प्राञ्चः
દ્વિતીયા  એકવચન
शुचम्
शुक् / शुग्
क्रुञ्चम्
पयोमुचम्
प्राञ्चम्
દ્વિતીયા  દ્વિ વચન
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
દ્વિતીયા  બહુવચન
शुञ्चि
क्रुञ्चः
पयोमुचः
તૃતીયા  એકવચન
क्रुञ्चा
पयोमुचा
તૃતીયા  દ્વિ વચન
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
તૃતીયા  બહુવચન
शुग्भिः
शुग्भिः
शुग्भिः
क्रुङ्भिः
पयोमुग्भिः
वाग्भिः
प्राग्भिः
ચતુર્થી  એકવચન
क्रुञ्चे
पयोमुचे
ચતુર્થી  દ્વિ વચન
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
ચતુર્થી  બહુવચન
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
પંચમી  એકવચન
क्रुञ्चः
पयोमुचः
પંચમી  દ્વિ વચન
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
પંચમી  બહુવચન
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
ષષ્ઠી  એકવચન
क्रुञ्चः
पयोमुचः
ષષ્ઠી  દ્વિ વચન
शुचोः
क्रुञ्चोः
पयोमुचोः
प्राचोः
ષષ્ઠી  બહુવચન
शुचाम्
शुचाम्
क्रुञ्चाम्
पयोमुचाम्
प्राचाम्
સપ્તમી  એકવચન
क्रुञ्चि
पयोमुचि
સપ્તમી  દ્વિ વચન
शुचोः
क्रुञ्चोः
पयोमुचोः
प्राचोः
સપ્તમી  બહુવચન
शुक्षु
शुक्षु
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
पयोमुक्षु
प्राक्षु