बहु - (नपुं) ની સરખામણી


 
પ્રથમા  એકવચન
बहु
बहुः
बहुः
शम्भुः
धेनुः
मधु
सुलु
स्वयम्भु
પ્રથમા  દ્વિ વચન
बहुनी
बहू
बहू
शम्भू
धेनू
मधुनी
सुलुनी
स्वयम्भुनी
પ્રથમા  બહુવચન
बहूनि
बहवः
बहवः
शम्भवः
धेनवः
मधूनि
सुलूनि
स्वयम्भूनि
સંબોધન  એકવચન
बहो / बहु
बहो
बहो
शम्भो
धेनो
मधो / मधु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
સંબોધન  દ્વિ વચન
बहुनी
बहू
बहू
शम्भू
धेनू
मधुनी
सुलुनी
स्वयम्भुनी
સંબોધન  બહુવચન
बहूनि
बहवः
बहवः
शम्भवः
धेनवः
मधूनि
सुलूनि
स्वयम्भूनि
દ્વિતીયા  એકવચન
बहु
बहुम्
बहुम्
शम्भुम्
धेनुम्
मधु
सुलु
स्वयम्भु
દ્વિતીયા  દ્વિ વચન
बहुनी
बहू
बहू
शम्भू
धेनू
मधुनी
सुलुनी
स्वयम्भुनी
દ્વિતીયા  બહુવચન
बहूनि
बहून्
बहूः
शम्भून्
धेनूः
मधूनि
सुलूनि
स्वयम्भूनि
તૃતીયા  એકવચન
बहुना
बहुना
बह्वा
शम्भुना
धेन्वा
मधुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
તૃતીયા  દ્વિ વચન
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
તૃતીયા  બહુવચન
बहुभिः
बहुभिः
बहुभिः
शम्भुभिः
धेनुभिः
मधुभिः
सुलुभिः
स्वयम्भुभिः
ચતુર્થી  એકવચન
बहवे / बहुने
बहवे
बह्वै / बहवे
शम्भवे
धेन्वै / धेनवे
मधुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
ચતુર્થી  દ્વિ વચન
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ચતુર્થી  બહુવચન
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
પંચમી  એકવચન
बहोः / बहुनः
बहोः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
પંચમી  દ્વિ વચન
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
પંચમી  બહુવચન
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ષષ્ઠી  એકવચન
बहोः / बहुनः
बहोः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ષષ્ઠી  દ્વિ વચન
बह्वोः / बहुनोः
बह्वोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ષષ્ઠી  બહુવચન
बहूनाम्
बहूनाम्
बहूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
સપ્તમી  એકવચન
बहौ / बहुनि
बहौ
बह्वाम् / बहौ
शम्भौ
धेन्वाम् / धेनौ
मधुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
સપ્તમી  દ્વિ વચન
बह्वोः / बहुनोः
बह्वोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
સપ્તમી  બહુવચન
बहुषु
बहुषु
बहुषु
शम्भुषु
धेनुषु
मधुषु
सुलुषु
स्वयम्भुषु
પ્રથમા  એકવચન
शम्भुः
પ્રથમા  દ્વિ વચન
बहुनी
मधुनी
सुलुनी
स्वयम्भुनी
પ્રથમા  બહુવચન
बहूनि
शम्भवः
मधूनि
सुलूनि
स्वयम्भूनि
સંબોધન  એકવચન
बहो / बहु
मधो / मधु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
સંબોધન  દ્વિ વચન
बहुनी
मधुनी
सुलुनी
स्वयम्भुनी
સંબોધન  બહુવચન
बहूनि
शम्भवः
मधूनि
सुलूनि
स्वयम्भूनि
દ્વિતીયા  એકવચન
बहुम्
शम्भुम्
દ્વિતીયા  દ્વિ વચન
बहुनी
मधुनी
सुलुनी
स्वयम्भुनी
દ્વિતીયા  બહુવચન
बहूनि
बहून्
शम्भून्
मधूनि
सुलूनि
स्वयम्भूनि
તૃતીયા  એકવચન
बहुना
बहुना
शम्भुना
मधुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
તૃતીયા  દ્વિ વચન
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
તૃતીયા  બહુવચન
बहुभिः
बहुभिः
शम्भुभिः
धेनुभिः
मधुभिः
सुलुभिः
स्वयम्भुभिः
ચતુર્થી  એકવચન
बहवे / बहुने
बह्वै / बहवे
शम्भवे
धेन्वै / धेनवे
मधुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
ચતુર્થી  દ્વિ વચન
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ચતુર્થી  બહુવચન
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
પંચમી  એકવચન
बहोः / बहुनः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
પંચમી  દ્વિ વચન
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
પંચમી  બહુવચન
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ષષ્ઠી  એકવચન
बहोः / बहुनः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ષષ્ઠી  દ્વિ વચન
बह्वोः / बहुनोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ષષ્ઠી  બહુવચન
बहूनाम्
बहूनाम्
बहूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
સપ્તમી  એકવચન
बहौ / बहुनि
बह्वाम् / बहौ
धेन्वाम् / धेनौ
मधुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
સપ્તમી  દ્વિ વચન
बह्वोः / बहुनोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
સપ્તમી  બહુવચન
बहुषु
बहुषु
शम्भुषु
मधुषु
सुलुषु
स्वयम्भुषु