पाणिनी - (स्त्री) ની સરખામણી
પ્રથમા એકવચન
पाणिनी
गौरी
लक्ष्मीः
प्रधीः
नीः
श्रीः
ग्रामणि
पपीः
પ્રથમા દ્વિ વચન
पाणिन्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
પ્રથમા બહુવચન
पाणिन्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पप्यः
સંબોધન એકવચન
पाणिनि
गौरि
लक्ष्मि
प्रधीः
नीः
श्रीः
ग्रामणे / ग्रामणि
पपीः
સંબોધન દ્વિ વચન
पाणिन्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
સંબોધન બહુવચન
पाणिन्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पप्यः
દ્વિતીયા એકવચન
पाणिनीम्
गौरीम्
लक्ष्मीम्
प्रध्यम्
नियम्
श्रियम्
ग्रामणि
पपीम्
દ્વિતીયા દ્વિ વચન
पाणिन्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
દ્વિતીયા બહુવચન
पाणिनीः
गौरीः
लक्ष्मीः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पपीन्
તૃતીયા એકવચન
पाणिन्या
गौर्या
लक्ष्म्या
प्रध्या
निया
श्रिया
ग्रामण्या / ग्रामणिना
पप्या
તૃતીયા દ્વિ વચન
पाणिनीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
તૃતીયા બહુવચન
पाणिनीभिः
गौरीभिः
लक्ष्मीभिः
प्रधीभिः
नीभिः
श्रीभिः
ग्रामणिभिः
पपीभिः
ચતુર્થી એકવચન
पाणिन्यै
गौर्यै
लक्ष्म्यै
प्रध्ये
निये
श्रियै / श्रिये
ग्रामण्ये / ग्रामणिने
पप्ये
ચતુર્થી દ્વિ વચન
पाणिनीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
ચતુર્થી બહુવચન
पाणिनीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
પંચમી એકવચન
पाणिन्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
પંચમી દ્વિ વચન
पाणिनीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
પંચમી બહુવચન
पाणिनीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
ષષ્ઠી એકવચન
पाणिन्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
ષષ્ઠી દ્વિ વચન
पाणिन्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
ષષ્ઠી બહુવચન
पाणिनीनाम्
गौरीणाम्
लक्ष्मीणाम्
प्रध्याम्
नियाम्
श्रीणाम् / श्रियाम्
ग्रामण्याम् / ग्रामणीनाम्
पप्याम्
સપ્તમી એકવચન
पाणिन्याम्
गौर्याम्
लक्ष्म्याम्
प्रध्यि
नियाम्
श्रियाम् / श्रियि
ग्रामण्याम् / ग्रामणिनि
पपी
સપ્તમી દ્વિ વચન
पाणिन्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
સપ્તમી બહુવચન
पाणिनीषु
गौरीषु
लक्ष्मीषु
प्रधीषु
नीषु
श्रीषु
ग्रामणिषु
पपीषु
પ્રથમા એકવચન
पाणिनी
गौरी
लक्ष्मीः
प्रधीः
नीः
श्रीः
ग्रामणि
पपीः
પ્રથમા દ્વિ વચન
पाणिन्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
પ્રથમા બહુવચન
पाणिन्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पप्यः
સંબોધન એકવચન
पाणिनि
गौरि
लक्ष्मि
प्रधीः
नीः
श्रीः
ग्रामणे / ग्रामणि
पपीः
સંબોધન દ્વિ વચન
पाणिन्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
સંબોધન બહુવચન
पाणिन्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पप्यः
દ્વિતીયા એકવચન
पाणिनीम्
गौरीम्
लक्ष्मीम्
प्रध्यम्
नियम्
श्रियम्
ग्रामणि
पपीम्
દ્વિતીયા દ્વિ વચન
पाणिन्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
દ્વિતીયા બહુવચન
पाणिनीः
गौरीः
लक्ष्मीः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पपीन्
તૃતીયા એકવચન
पाणिन्या
गौर्या
लक्ष्म्या
प्रध्या
निया
श्रिया
ग्रामण्या / ग्रामणिना
पप्या
તૃતીયા દ્વિ વચન
पाणिनीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
તૃતીયા બહુવચન
पाणिनीभिः
गौरीभिः
लक्ष्मीभिः
प्रधीभिः
नीभिः
श्रीभिः
ग्रामणिभिः
पपीभिः
ચતુર્થી એકવચન
पाणिन्यै
गौर्यै
लक्ष्म्यै
प्रध्ये
निये
श्रियै / श्रिये
ग्रामण्ये / ग्रामणिने
पप्ये
ચતુર્થી દ્વિ વચન
पाणिनीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
ચતુર્થી બહુવચન
पाणिनीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
પંચમી એકવચન
पाणिन्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
પંચમી દ્વિ વચન
पाणिनीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
પંચમી બહુવચન
पाणिनीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
ષષ્ઠી એકવચન
पाणिन्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
ષષ્ઠી દ્વિ વચન
पाणिन्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
ષષ્ઠી બહુવચન
पाणिनीनाम्
गौरीणाम्
लक्ष्मीणाम्
प्रध्याम्
नियाम्
श्रीणाम् / श्रियाम्
ग्रामण्याम् / ग्रामणीनाम्
पप्याम्
સપ્તમી એકવચન
पाणिन्याम्
गौर्याम्
लक्ष्म्याम्
प्रध्यि
नियाम्
श्रियाम् / श्रियि
ग्रामण्याम् / ग्रामणिनि
पपी
સપ્તમી દ્વિ વચન
पाणिन्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
સપ્તમી બહુવચન
पाणिनीषु
गौरीषु
लक्ष्मीषु
प्रधीषु
नीषु
श्रीषु
ग्रामणिषु
पपीषु