निराशिस् - (पुं) ની સરખામણી


 
પ્રથમા  એકવચન
निराशिः
निराशिः
निराशिः
वेधाः
असौ
असौ
अदः
अप्सराः
आशिः
चक्षुः
चक्षुः
सुपीः
विद्वान्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयान्
चक्षुः
પ્રથમા  દ્વિ વચન
निराशिषौ
निराशिषौ
निराशिषी
वेधसौ
अमू
अमू
अमू
अप्सरसौ
आशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
चक्षुषी
પ્રથમા  બહુવચન
निराशिषः
निराशिषः
निराशींषि
वेधसः
अमी
अमूः
अमूनि
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
चक्षूंषि
સંબોધન  એકવચન
निराशिः
निराशिः
निराशिः
वेधः
असौ
अप्सरः
आशिः
चक्षुः
चक्षुः
सुपीः
विद्वन्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयन्
चक्षुः
સંબોધન  દ્વિ વચન
निराशिषौ
निराशिषौ
निराशिषी
वेधसौ
अमू
अप्सरसौ
आशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
चक्षुषी
સંબોધન  બહુવચન
निराशिषः
निराशिषः
निराशींषि
वेधसः
अमूः
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
चक्षूंषि
દ્વિતીયા  એકવચન
निराशिषम्
निराशिषम्
निराशिः
वेधसम्
अमुम्
अमूम्
अदः
अप्सरसम्
आशिषम्
चक्षुषम्
चक्षुषम्
सुपिसम्
विद्वांसम्
ध्वसम्
पयः
अर्चिः
महीयांसम्
चक्षुः
દ્વિતીયા  દ્વિ વચન
निराशिषौ
निराशिषौ
निराशिषी
वेधसौ
अमू
अमू
अमू
अप्सरसौ
आशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
चक्षुषी
દ્વિતીયા  બહુવચન
निराशिषः
निराशिषः
निराशींषि
वेधसः
अमून्
अमूः
अमूनि
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयांसि
अर्चींषि
महीयसः
चक्षूंषि
તૃતીયા  એકવચન
निराशिषा
निराशिषा
निराशिषा
वेधसा
अमुना
अमुया
अमुना
अप्सरसा
आशिषा
चक्षुषा
चक्षुषा
सुपिसा
विदुषा
ध्वसा
पयसा
अर्चिषा
महीयसा
चक्षुषा
તૃતીયા  દ્વિ વચન
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
તૃતીયા  બહુવચન
निराशिर्भिः
निराशिर्भिः
निराशिर्भिः
वेधोभिः
अमीभिः
अमूभिः
अमीभिः
अप्सरोभिः
आशिर्भिः
चक्षुर्भिः
चक्षुर्भिः
सुपीर्भिः
विद्वद्भिः
ध्वद्भिः
पयोभिः
अर्चिर्भिः
महीयोभिः
चक्षुर्भिः
ચતુર્થી  એકવચન
निराशिषे
निराशिषे
निराशिषे
वेधसे
अमुष्मै
अमुष्यै
अमुष्मै
अप्सरसे
आशिषे
चक्षुषे
चक्षुषे
सुपिसे
विदुषे
ध्वसे
पयसे
अर्चिषे
महीयसे
चक्षुषे
ચતુર્થી  દ્વિ વચન
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
ચતુર્થી  બહુવચન
निराशिर्भ्यः
निराशिर्भ्यः
निराशिर्भ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
चक्षुर्भ्यः
પંચમી  એકવચન
निराशिषः
निराशिषः
निराशिषः
वेधसः
अमुष्मात् / अमुष्माद्
अमुष्याः
अमुष्मात् / अमुष्माद्
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
चक्षुषः
પંચમી  દ્વિ વચન
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
પંચમી  બહુવચન
निराशिर्भ्यः
निराशिर्भ्यः
निराशिर्भ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
चक्षुर्भ्यः
ષષ્ઠી  એકવચન
निराशिषः
निराशिषः
निराशिषः
वेधसः
अमुष्य
अमुष्याः
अमुष्य
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
चक्षुषः
ષષ્ઠી  દ્વિ વચન
निराशिषोः
निराशिषोः
निराशिषोः
वेधसोः
अमुयोः
अमुयोः
अमुयोः
अप्सरसोः
आशिषोः
चक्षुषोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
चक्षुषोः
ષષ્ઠી  બહુવચન
निराशिषाम्
निराशिषाम्
निराशिषाम्
वेधसाम्
अमीषाम्
अमूषाम्
अमीषाम्
अप्सरसाम्
आशिषाम्
चक्षुषाम्
चक्षुषाम्
सुपिसाम्
विदुषाम्
ध्वसाम्
पयसाम्
अर्चिषाम्
महीयसाम्
चक्षुषाम्
સપ્તમી  એકવચન
निराशिषि
निराशिषि
निराशिषि
वेधसि
अमुष्मिन्
अमुष्याम्
अमुष्मिन्
अप्सरसि
आशिषि
चक्षुषि
चक्षुषि
सुपिसि
विदुषि
ध्वसि
पयसि
अर्चिषि
महीयसि
चक्षुषि
સપ્તમી  દ્વિ વચન
निराशिषोः
निराशिषोः
निराशिषोः
वेधसोः
अमुयोः
अमुयोः
अमुयोः
अप्सरसोः
आशिषोः
चक्षुषोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
चक्षुषोः
સપ્તમી  બહુવચન
निराशिःषु / निराशिष्षु
निराशिःषु / निराशिष्षु
निराशिःषु / निराशिष्षु
वेधःसु / वेधस्सु
अमीषु
अमूषु
अमीषु
अप्सरःसु / अप्सरस्सु
आशिःषु / आशिष्षु
चक्षुःषु / चक्षुष्षु
चक्षुःषु / चक्षुष्षु
सुपीःषु / सुपीष्षु
विद्वत्सु
ध्वत्सु
पयःसु / पयस्सु
अर्चिःषु / अर्चिष्षु
महीयःसु / महीयस्सु
चक्षुःषु / चक्षुष्षु
પ્રથમા  એકવચન
विद्वान्
ध्वत् / ध्वद्
महीयान्
પ્રથમા  દ્વિ વચન
निराशिषौ
चक्षुषौ
विद्वांसौ
महीयांसौ
પ્રથમા  બહુવચન
निराशिषः
निराशींषि
चक्षुषः
विद्वांसः
पयांसि
अर्चींषि
महीयांसः
चक्षूंषि
સંબોધન  એકવચન
विद्वन्
ध्वत् / ध्वद्
સંબોધન  દ્વિ વચન
निराशिषौ
चक्षुषौ
विद्वांसौ
महीयांसौ
સંબોધન  બહુવચન
निराशिषः
निराशींषि
चक्षुषः
विद्वांसः
पयांसि
अर्चींषि
महीयांसः
चक्षूंषि
દ્વિતીયા  એકવચન
निराशिषम्
वेधसम्
अमुम्
चक्षुषम्
सुपिसम्
विद्वांसम्
ध्वसम्
महीयांसम्
દ્વિતીયા  દ્વિ વચન
निराशिषौ
चक्षुषौ
विद्वांसौ
महीयांसौ
દ્વિતીયા  બહુવચન
निराशिषः
निराशींषि
अमून्
चक्षुषः
पयांसि
अर्चींषि
चक्षूंषि
તૃતીયા  એકવચન
निराशिषा
अमुना
चक्षुषा
તૃતીયા  દ્વિ વચન
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
તૃતીયા  બહુવચન
निराशिर्भिः
निराशिर्भिः
निराशिर्भिः
वेधोभिः
अमीभिः
अमीभिः
अप्सरोभिः
आशिर्भिः
चक्षुर्भिः
चक्षुर्भिः
सुपीर्भिः
विद्वद्भिः
ध्वद्भिः
पयोभिः
अर्चिर्भिः
महीयोभिः
चक्षुर्भिः
ચતુર્થી  એકવચન
निराशिषे
अमुष्मै
अमुष्यै
अमुष्मै
चक्षुषे
ચતુર્થી  દ્વિ વચન
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
ચતુર્થી  બહુવચન
निराशिर्भ्यः
निराशिर्भ्यः
निराशिर्भ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
चक्षुर्भ्यः
પંચમી  એકવચન
निराशिषः
अमुष्मात् / अमुष्माद्
अमुष्याः
अमुष्मात् / अमुष्माद्
चक्षुषः
પંચમી  દ્વિ વચન
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
પંચમી  બહુવચન
निराशिर्भ्यः
निराशिर्भ्यः
निराशिर्भ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
चक्षुर्भ्यः
ષષ્ઠી  એકવચન
निराशिषः
अमुष्य
अमुष्याः
अमुष्य
चक्षुषः
ષષ્ઠી  દ્વિ વચન
निराशिषोः
निराशिषोः
वेधसोः
अमुयोः
अमुयोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
अर्चिषोः
महीयसोः
चक्षुषोः
ષષ્ઠી  બહુવચન
निराशिषाम्
निराशिषाम्
निराशिषाम्
वेधसाम्
अमीषाम्
अमूषाम्
अमीषाम्
अप्सरसाम्
चक्षुषाम्
चक्षुषाम्
सुपिसाम्
विदुषाम्
ध्वसाम्
पयसाम्
अर्चिषाम्
महीयसाम्
चक्षुषाम्
સપ્તમી  એકવચન
निराशिषि
अमुष्मिन्
अमुष्याम्
अमुष्मिन्
चक्षुषि
સપ્તમી  દ્વિ વચન
निराशिषोः
निराशिषोः
वेधसोः
अमुयोः
अमुयोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
अर्चिषोः
महीयसोः
चक्षुषोः
સપ્તમી  બહુવચન
निराशिःषु / निराशिष्षु
निराशिःषु / निराशिष्षु
निराशिःषु / निराशिष्षु
वेधःसु / वेधस्सु
अमीषु
अप्सरःसु / अप्सरस्सु
आशिःषु / आशिष्षु
चक्षुःषु / चक्षुष्षु
चक्षुःषु / चक्षुष्षु
सुपीःषु / सुपीष्षु
विद्वत्सु
ध्वत्सु
पयःसु / पयस्सु
अर्चिःषु / अर्चिष्षु
महीयःसु / महीयस्सु
चक्षुःषु / चक्षुष्षु