दधृष् - (पुं) ની સરખામણી


 
પ્રથમા  એકવચન
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
धनुः
अर्चिः
प्रियषट् / प्रियषड्
પ્રથમા  દ્વિ વચન
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
प्रियषषौ
પ્રથમા  બહુવચન
दधृषः
रत्नमुषः
षट् / षड्
त्विषः
धनूंषि
अर्चींषि
प्रियषषः
परमषट् / परमषड्
સંબોધન  એકવચન
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
धनुः
अर्चिः
प्रियषट् / प्रियषड्
સંબોધન  દ્વિ વચન
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
प्रियषषौ
સંબોધન  બહુવચન
दधृषः
रत्नमुषः
त्विषः
धनूंषि
अर्चींषि
प्रियषषः
દ્વિતીયા  એકવચન
दधृषम्
रत्नमुषम्
त्विषम्
धनुः
अर्चिः
प्रियषषम्
દ્વિતીયા  દ્વિ વચન
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
प्रियषषौ
દ્વિતીયા  બહુવચન
दधृषः
रत्नमुषः
षट् / षड्
त्विषः
धनूंषि
अर्चींषि
प्रियषषः
परमषट् / परमषड्
તૃતીયા  એકવચન
दधृषा
रत्नमुषा
त्विषा
धनुषा
अर्चिषा
प्रियषषा
તૃતીયા  દ્વિ વચન
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
તૃતીયા  બહુવચન
दधृग्भिः
रत्नमुड्भिः
षड्भिः
त्विड्भिः
धनुर्भिः
अर्चिर्भिः
प्रियषड्भिः
परमषड्भिः
ચતુર્થી  એકવચન
दधृषे
रत्नमुषे
त्विषे
धनुषे
अर्चिषे
प्रियषषे
ચતુર્થી  દ્વિ વચન
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
ચતુર્થી  બહુવચન
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
પંચમી  એકવચન
दधृषः
रत्नमुषः
त्विषः
धनुषः
अर्चिषः
प्रियषषः
પંચમી  દ્વિ વચન
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
પંચમી  બહુવચન
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
ષષ્ઠી  એકવચન
दधृषः
रत्नमुषः
त्विषः
धनुषः
अर्चिषः
प्रियषषः
ષષ્ઠી  દ્વિ વચન
दधृषोः
रत्नमुषोः
त्विषोः
धनुषोः
अर्चिषोः
प्रियषषोः
ષષ્ઠી  બહુવચન
दधृषाम्
रत्नमुषाम्
षण्णाम्
त्विषाम्
धनुषाम्
अर्चिषाम्
प्रियषषाम्
परमषण्णाम्
સપ્તમી  એકવચન
दधृषि
रत्नमुषि
त्विषि
धनुषि
अर्चिषि
प्रियषषि
સપ્તમી  દ્વિ વચન
दधृषोः
रत्नमुषोः
त्विषोः
धनुषोः
अर्चिषोः
प्रियषषोः
સપ્તમી  બહુવચન
दधृक्षु
रत्नमुट्त्सु / रत्नमुट्सु
षट्त्सु / षट्सु
त्विट्त्सु / त्विट्सु
धनुःषु / धनुष्षु
अर्चिःषु / अर्चिष्षु
प्रियषट्त्सु / प्रियषट्सु
परमषट्त्सु / परमषट्सु
પ્રથમા  એકવચન
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
प्रियषट् / प्रियषड्
પ્રથમા  દ્વિ વચન
रत्नमुषौ
प्रियषषौ
પ્રથમા  બહુવચન
रत्नमुषः
षट् / षड्
अर्चींषि
प्रियषषः
परमषट् / परमषड्
સંબોધન  એકવચન
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
प्रियषट् / प्रियषड्
સંબોધન  દ્વિ વચન
रत्नमुषौ
प्रियषषौ
સંબોધન  બહુવચન
रत्नमुषः
अर्चींषि
प्रियषषः
દ્વિતીયા  એકવચન
दधृषम्
रत्नमुषम्
प्रियषषम्
દ્વિતીયા  દ્વિ વચન
रत्नमुषौ
प्रियषषौ
દ્વિતીયા  બહુવચન
रत्नमुषः
षट् / षड्
अर्चींषि
प्रियषषः
परमषट् / परमषड्
તૃતીયા  એકવચન
रत्नमुषा
प्रियषषा
તૃતીયા  દ્વિ વચન
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
તૃતીયા  બહુવચન
दधृग्भिः
रत्नमुड्भिः
षड्भिः
त्विड्भिः
धनुर्भिः
अर्चिर्भिः
प्रियषड्भिः
परमषड्भिः
ચતુર્થી  એકવચન
रत्नमुषे
प्रियषषे
ચતુર્થી  દ્વિ વચન
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
ચતુર્થી  બહુવચન
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
પંચમી  એકવચન
रत्नमुषः
प्रियषषः
પંચમી  દ્વિ વચન
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
પંચમી  બહુવચન
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
ષષ્ઠી  એકવચન
रत्नमुषः
प्रियषषः
ષષ્ઠી  દ્વિ વચન
दधृषोः
रत्नमुषोः
अर्चिषोः
प्रियषषोः
ષષ્ઠી  બહુવચન
दधृषाम्
रत्नमुषाम्
षण्णाम्
धनुषाम्
अर्चिषाम्
प्रियषषाम्
परमषण्णाम्
સપ્તમી  એકવચન
रत्नमुषि
प्रियषषि
સપ્તમી  દ્વિ વચન
दधृषोः
रत्नमुषोः
अर्चिषोः
प्रियषषोः
સપ્તમી  બહુવચન
दधृक्षु
रत्नमुट्त्सु / रत्नमुट्सु
षट्त्सु / षट्सु
त्विट्त्सु / त्विट्सु
धनुःषु / धनुष्षु
अर्चिःषु / अर्चिष्षु
प्रियषट्त्सु / प्रियषट्सु
परमषट्त्सु / परमषट्सु