कुरु - (पुं) ની સરખામણી


 
પ્રથમા  એકવચન
कुरुः
शम्भुः
धेनुः
मधु
बहु
सुलु
स्वयम्भु
પ્રથમા  દ્વિ વચન
कुरू
शम्भू
धेनू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
પ્રથમા  બહુવચન
कुरवः
शम्भवः
धेनवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
સંબોધન  એકવચન
कुरो
शम्भो
धेनो
मधो / मधु
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
સંબોધન  દ્વિ વચન
कुरू
शम्भू
धेनू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
સંબોધન  બહુવચન
कुरवः
शम्भवः
धेनवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
દ્વિતીયા  એકવચન
कुरुम्
शम्भुम्
धेनुम्
मधु
बहु
सुलु
स्वयम्भु
દ્વિતીયા  દ્વિ વચન
कुरू
शम्भू
धेनू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
દ્વિતીયા  બહુવચન
कुरून्
शम्भून्
धेनूः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
તૃતીયા  એકવચન
कुरुणा
शम्भुना
धेन्वा
मधुना
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
તૃતીયા  દ્વિ વચન
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
તૃતીયા  બહુવચન
कुरुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
ચતુર્થી  એકવચન
कुरवे
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
ચતુર્થી  દ્વિ વચન
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ચતુર્થી  બહુવચન
कुरुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
પંચમી  એકવચન
कुरोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
પંચમી  દ્વિ વચન
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
પંચમી  બહુવચન
कुरुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ષષ્ઠી  એકવચન
कुरोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ષષ્ઠી  દ્વિ વચન
कुर्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ષષ્ઠી  બહુવચન
कुरूणाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
સપ્તમી  એકવચન
कुरौ
शम्भौ
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
સપ્તમી  દ્વિ વચન
कुर्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
સપ્તમી  બહુવચન
कुरुषु
शम्भुषु
धेनुषु
मधुषु
बहुषु
सुलुषु
स्वयम्भुषु
પ્રથમા  એકવચન
कुरुः
शम्भुः
પ્રથમા  દ્વિ વચન
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
પ્રથમા  બહુવચન
कुरवः
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
સંબોધન  એકવચન
मधो / मधु
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
સંબોધન  દ્વિ વચન
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
સંબોધન  બહુવચન
कुरवः
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
દ્વિતીયા  એકવચન
कुरुम्
शम्भुम्
દ્વિતીયા  દ્વિ વચન
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
દ્વિતીયા  બહુવચન
कुरून्
शम्भून्
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
તૃતીયા  એકવચન
कुरुणा
शम्भुना
मधुना
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
તૃતીયા  દ્વિ વચન
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
તૃતીયા  બહુવચન
कुरुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
ચતુર્થી  એકવચન
कुरवे
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
ચતુર્થી  દ્વિ વચન
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ચતુર્થી  બહુવચન
कुरुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
પંચમી  એકવચન
कुरोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
પંચમી  દ્વિ વચન
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
પંચમી  બહુવચન
कुरुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ષષ્ઠી  એકવચન
कुरोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ષષ્ઠી  દ્વિ વચન
कुर्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ષષ્ઠી  બહુવચન
कुरूणाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
સપ્તમી  એકવચન
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
સપ્તમી  દ્વિ વચન
कुर्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
સપ્તમી  બહુવચન
कुरुषु
शम्भुषु
मधुषु
बहुषु
सुलुषु
स्वयम्भुषु