औरसिकी - (स्त्री) ની સરખામણી


 
પ્રથમા  એકવચન
औरसिकी
गौरी
लक्ष्मीः
प्रधीः
नीः
श्रीः
पपीः
પ્રથમા  દ્વિ વચન
औरसिक्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
પ્રથમા  બહુવચન
औरसिक्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
સંબોધન  એકવચન
औरसिकि
गौरि
लक्ष्मि
प्रधीः
नीः
श्रीः
पपीः
સંબોધન  દ્વિ વચન
औरसिक्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
સંબોધન  બહુવચન
औरसिक्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
દ્વિતીયા  એકવચન
औरसिकीम्
गौरीम्
लक्ष्मीम्
प्रध्यम्
नियम्
श्रियम्
पपीम्
દ્વિતીયા  દ્વિ વચન
औरसिक्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
દ્વિતીયા  બહુવચન
औरसिकीः
गौरीः
लक्ष्मीः
प्रध्यः
नियः
श्रियः
पपीन्
તૃતીયા  એકવચન
औरसिक्या
गौर्या
लक्ष्म्या
प्रध्या
निया
श्रिया
पप्या
તૃતીયા  દ્વિ વચન
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
તૃતીયા  બહુવચન
औरसिकीभिः
गौरीभिः
लक्ष्मीभिः
प्रधीभिः
नीभिः
श्रीभिः
पपीभिः
ચતુર્થી  એકવચન
औरसिक्यै
गौर्यै
लक्ष्म्यै
प्रध्ये
निये
श्रियै / श्रिये
पप्ये
ચતુર્થી  દ્વિ વચન
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
ચતુર્થી  બહુવચન
औरसिकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
પંચમી  એકવચન
औरसिक्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
પંચમી  દ્વિ વચન
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
પંચમી  બહુવચન
औरसिकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
ષષ્ઠી  એકવચન
औरसिक्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
ષષ્ઠી  દ્વિ વચન
औरसिक्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
ષષ્ઠી  બહુવચન
औरसिकीनाम्
गौरीणाम्
लक्ष्मीणाम्
प्रध्याम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
સપ્તમી  એકવચન
औरसिक्याम्
गौर्याम्
लक्ष्म्याम्
प्रध्यि
नियाम्
श्रियाम् / श्रियि
पपी
સપ્તમી  દ્વિ વચન
औरसिक्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
સપ્તમી  બહુવચન
औरसिकीषु
गौरीषु
लक्ष्मीषु
प्रधीषु
नीषु
श्रीषु
पपीषु
પ્રથમા  એકવચન
પ્રથમા  દ્વિ વચન
लक्ष्म्यौ
नियौ
पप्यौ
પ્રથમા  બહુવચન
लक्ष्म्यः
नियः
पप्यः
સંબોધન  એકવચન
સંબોધન  દ્વિ વચન
लक्ष्म्यौ
नियौ
पप्यौ
સંબોધન  બહુવચન
लक्ष्म्यः
नियः
पप्यः
દ્વિતીયા  એકવચન
लक्ष्मीम्
नियम्
श्रियम्
पपीम्
દ્વિતીયા  દ્વિ વચન
लक्ष्म्यौ
नियौ
पप्यौ
દ્વિતીયા  બહુવચન
नियः
पपीन्
તૃતીયા  એકવચન
लक्ष्म्या
निया
पप्या
તૃતીયા  દ્વિ વચન
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
તૃતીયા  બહુવચન
औरसिकीभिः
गौरीभिः
लक्ष्मीभिः
नीभिः
श्रीभिः
पपीभिः
ચતુર્થી  એકવચન
लक्ष्म्यै
निये
श्रियै / श्रिये
पप्ये
ચતુર્થી  દ્વિ વચન
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
ચતુર્થી  બહુવચન
औरसिकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
પંચમી  એકવચન
औरसिक्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
પંચમી  દ્વિ વચન
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
પંચમી  બહુવચન
औरसिकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
ષષ્ઠી  એકવચન
औरसिक्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
ષષ્ઠી  દ્વિ વચન
औरसिक्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
ષષ્ઠી  બહુવચન
औरसिकीनाम्
गौरीणाम्
लक्ष्मीणाम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
સપ્તમી  એકવચન
औरसिक्याम्
गौर्याम्
लक्ष्म्याम्
नियाम्
श्रियाम् / श्रियि
સપ્તમી  દ્વિ વચન
औरसिक्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
સપ્તમી  બહુવચન
लक्ष्मीषु
नीषु
पपीषु