उल्लू - (पुं) ની સરખામણી


 
પ્રથમા  એકવચન
उल्लूः
हूहूः
खलपूः
लूः
कटप्रूः
स्वभूः
वधूः
अतिचमूः
सुभ्रूः
खलपूः
પ્રથમા  દ્વિ વચન
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
वध्वौ
अतिचम्वौ
सुभ्रुवौ
खलप्वौ
પ્રથમા  બહુવચન
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
वध्वः
अतिचम्वः
सुभ्रुवः
खलप्वः
સંબોધન  એકવચન
उल्लूः
हूहूः
खलपूः
लूः
कटप्रूः
स्वभूः
वधु
अतिचमु
सुभ्रूः
खलपूः
સંબોધન  દ્વિ વચન
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
वध्वौ
अतिचम्वौ
सुभ्रुवौ
खलप्वौ
સંબોધન  બહુવચન
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
वध्वः
अतिचम्वः
सुभ्रुवः
खलप्वः
દ્વિતીયા  એકવચન
उल्ल्वम्
हूहूम्
खलप्वम्
लुवम्
कटप्रुवम्
स्वभुवम्
वधूम्
अतिचमूम्
सुभ्रुवम्
खलप्वम्
દ્વિતીયા  દ્વિ વચન
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
वध्वौ
अतिचम्वौ
सुभ्रुवौ
खलप्वौ
દ્વિતીયા  બહુવચન
उल्ल्वः
हूहून्
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
वधूः
अतिचमून्
सुभ्रुवः
खलप्वः
તૃતીયા  એકવચન
उल्ल्वा
हूह्वा
खलप्वा
लुवा
कटप्रुवा
स्वभुवा
वध्वा
अतिचम्वा
सुभ्रुवा
खलप्वा
તૃતીયા  દ્વિ વચન
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
તૃતીયા  બહુવચન
उल्लूभिः
हूहूभिः
खलपूभिः
लूभिः
कटप्रूभिः
स्वभूभिः
वधूभिः
अतिचमूभिः
सुभ्रूभिः
खलपूभिः
ચતુર્થી  એકવચન
उल्ल्वे
हूह्वे
खलप्वे
लुवे
कटप्रुवे
स्वभुवे
वध्वै
अतिचम्वै
सुभ्रुवै / सुभ्रुवे
खलप्वे
ચતુર્થી  દ્વિ વચન
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
ચતુર્થી  બહુવચન
उल्लूभ्यः
हूहूभ्यः
खलपूभ्यः
लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
પંચમી  એકવચન
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
वध्वाः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
खलप्वः
પંચમી  દ્વિ વચન
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
પંચમી  બહુવચન
उल्लूभ्यः
हूहूभ्यः
खलपूभ्यः
लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
ષષ્ઠી  એકવચન
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
वध्वाः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
खलप्वः
ષષ્ઠી  દ્વિ વચન
उल्ल्वोः
हूह्वोः
खलप्वोः
लुवोः
कटप्रुवोः
स्वभुवोः
वध्वोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
ષષ્ઠી  બહુવચન
उल्ल्वाम्
हूह्वाम्
खलप्वाम्
लुवाम्
कटप्रुवाम्
स्वभुवाम्
वधूनाम्
अतिचमूनाम्
सुभ्रूणाम् / सुभ्रुवाम्
खलप्वाम्
સપ્તમી  એકવચન
उल्ल्वि
हूह्वि
खलप्वि
लुवि
कटप्रुवि
स्वभुवि
वध्वाम्
अतिचम्वाम्
सुभ्रुवाम् / सुभ्रुवि
खलप्वि
સપ્તમી  દ્વિ વચન
उल्ल्वोः
हूह्वोः
खलप्वोः
लुवोः
कटप्रुवोः
स्वभुवोः
वध्वोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
સપ્તમી  બહુવચન
उल्लूषु
हूहूषु
खलपूषु
लूषु
कटप्रूषु
स्वभूषु
वधूषु
अतिचमूषु
सुभ्रूषु
खलपूषु
પ્રથમા  એકવચન
उल्लूः
हूहूः
खलपूः
कटप्रूः
स्वभूः
अतिचमूः
પ્રથમા  દ્વિ વચન
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
अतिचम्वौ
પ્રથમા  બહુવચન
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
अतिचम्वः
સંબોધન  એકવચન
उल्लूः
हूहूः
खलपूः
कटप्रूः
स्वभूः
સંબોધન  દ્વિ વચન
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
अतिचम्वौ
સંબોધન  બહુવચન
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
अतिचम्वः
દ્વિતીયા  એકવચન
उल्ल्वम्
हूहूम्
खलप्वम्
लुवम्
कटप्रुवम्
स्वभुवम्
अतिचमूम्
सुभ्रुवम्
खलप्वम्
દ્વિતીયા  દ્વિ વચન
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
अतिचम्वौ
દ્વિતીયા  બહુવચન
उल्ल्वः
हूहून्
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
अतिचमून्
તૃતીયા  એકવચન
उल्ल्वा
हूह्वा
खलप्वा
लुवा
कटप्रुवा
स्वभुवा
अतिचम्वा
તૃતીયા  દ્વિ વચન
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
તૃતીયા  બહુવચન
उल्लूभिः
हूहूभिः
खलपूभिः
लूभिः
कटप्रूभिः
स्वभूभिः
अतिचमूभिः
सुभ्रूभिः
खलपूभिः
ચતુર્થી  એકવચન
उल्ल्वे
हूह्वे
खलप्वे
लुवे
कटप्रुवे
स्वभुवे
अतिचम्वै
सुभ्रुवै / सुभ्रुवे
ચતુર્થી  દ્વિ વચન
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
ચતુર્થી  બહુવચન
उल्लूभ्यः
हूहूभ्यः
खलपूभ्यः
लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
પંચમી  એકવચન
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
પંચમી  દ્વિ વચન
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
પંચમી  બહુવચન
उल्लूभ्यः
हूहूभ्यः
खलपूभ्यः
लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
ષષ્ઠી  એકવચન
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
ષષ્ઠી  દ્વિ વચન
उल्ल्वोः
हूह्वोः
खलप्वोः
लुवोः
कटप्रुवोः
स्वभुवोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
ષષ્ઠી  બહુવચન
उल्ल्वाम्
हूह्वाम्
खलप्वाम्
लुवाम्
कटप्रुवाम्
स्वभुवाम्
वधूनाम्
अतिचमूनाम्
सुभ्रूणाम् / सुभ्रुवाम्
खलप्वाम्
સપ્તમી  એકવચન
उल्ल्वि
हूह्वि
खलप्वि
लुवि
कटप्रुवि
स्वभुवि
वध्वाम्
अतिचम्वाम्
सुभ्रुवाम् / सुभ्रुवि
સપ્તમી  દ્વિ વચન
उल्ल्वोः
हूह्वोः
खलप्वोः
लुवोः
कटप्रुवोः
स्वभुवोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
સપ્તમી  બહુવચન
उल्लूषु
हूहूषु
खलपूषु
लूषु
कटप्रूषु
स्वभूषु
अतिचमूषु