उत्तमपुरुष - (पुं) ની સરખામણી


 
પ્રથમા  એકવચન
उत्तमपुरुषः
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
પ્રથમા  દ્વિ વચન
उत्तमपुरुषौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
પ્રથમા  બહુવચન
उत्तमपुरुषाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
સંબોધન  એકવચન
उत्तमपुरुष
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
સંબોધન  દ્વિ વચન
उत्तमपुरुषौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
સંબોધન  બહુવચન
उत्तमपुरुषाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
દ્વિતીયા  એકવચન
उत्तमपुरुषम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
દ્વિતીયા  દ્વિ વચન
उत्तमपुरुषौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
દ્વિતીયા  બહુવચન
उत्तमपुरुषान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
તૃતીયા  એકવચન
उत्तमपुरुषेण
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
તૃતીયા  દ્વિ વચન
उत्तमपुरुषाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
તૃતીયા  બહુવચન
उत्तमपुरुषैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
ચતુર્થી  એકવચન
उत्तमपुरुषाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
ચતુર્થી  દ્વિ વચન
उत्तमपुरुषाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ચતુર્થી  બહુવચન
उत्तमपुरुषेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
પંચમી  એકવચન
उत्तमपुरुषात् / उत्तमपुरुषाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
પંચમી  દ્વિ વચન
उत्तमपुरुषाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
પંચમી  બહુવચન
उत्तमपुरुषेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ષષ્ઠી  એકવચન
उत्तमपुरुषस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ષષ્ઠી  દ્વિ વચન
उत्तमपुरुषयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ષષ્ઠી  બહુવચન
उत्तमपुरुषाणाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
સપ્તમી  એકવચન
उत्तमपुरुषे
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
સપ્તમી  દ્વિ વચન
उत्तमपुरुषयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
સપ્તમી  બહુવચન
उत्तमपुरुषेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
પ્રથમા  એકવચન
उत्तमपुरुषः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
પ્રથમા  દ્વિ વચન
उत्तमपुरुषौ
सर्वौ
પ્રથમા  બહુવચન
उत्तमपुरुषाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
સંબોધન  એકવચન
उत्तमपुरुष
कतरत् / कतरद्
સંબોધન  દ્વિ વચન
उत्तमपुरुषौ
सर्वौ
સંબોધન  બહુવચન
उत्तमपुरुषाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
દ્વિતીયા  એકવચન
उत्तमपुरुषम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
દ્વિતીયા  દ્વિ વચન
उत्तमपुरुषौ
सर्वौ
દ્વિતીયા  બહુવચન
उत्तमपुरुषान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
તૃતીયા  એકવચન
उत्तमपुरुषेण
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
તૃતીયા  દ્વિ વચન
उत्तमपुरुषाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
તૃતીયા  બહુવચન
उत्तमपुरुषैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
ચતુર્થી  એકવચન
उत्तमपुरुषाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
ચતુર્થી  દ્વિ વચન
उत्तमपुरुषाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ચતુર્થી  બહુવચન
उत्तमपुरुषेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
પંચમી  એકવચન
उत्तमपुरुषात् / उत्तमपुरुषाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
પંચમી  દ્વિ વચન
उत्तमपुरुषाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
પંચમી  બહુવચન
उत्तमपुरुषेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ષષ્ઠી  એકવચન
उत्तमपुरुषस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ષષ્ઠી  દ્વિ વચન
उत्तमपुरुषयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ષષ્ઠી  બહુવચન
उत्तमपुरुषाणाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
સપ્તમી  એકવચન
उत्तमपुरुषे
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
સપ્તમી  દ્વિ વચન
उत्तमपुरुषयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
સપ્તમી  બહુવચન
उत्तमपुरुषेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु