કૃદંતો - श्लोक् + क्त - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


 
પ્રાતિપદિક
પ્રથમા એકવચન
श्लोकित (पुं)
श्लोकितः
श्लोकिता (स्त्री)
श्लोकिता
श्लोकित (नपुं)
श्लोकितम्