કૃદંતો - वि + चित् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


 
કૃત પ્રત્યય
કૃદંતો
ल्युट्
विचेतनम्
अनीयर्
विचेतनीयः - विचेतनीया
ण्वुल्
विचेतकः - विचेतिका
तुमुँन्
विचेतितुम्
तव्य
विचेतितव्यः - विचेतितव्या
तृच्
विचेतिता - विचेतित्री
ल्यप्
विचित्य
क्तवतुँ
विचित्तवान् - विचित्तवती
क्त
विचित्तः - विचित्ता
शतृँ
विचेतन् - विचेतन्ती
ण्यत्
विचेत्यः - विचेत्या
घञ्
विचेतः
विचितः - विचिता
क्तिन्
विचित्तिः


સનાદિ પ્રત્યય

ઉપસર્ગો


અન્ય