કૃદંતો - विथ् - विथृँ याचने - भ्वादिः - सेट्


કૃત પ્રત્યય
કૃદંતો
ल्युट्
वेथनम्
अनीयर्
वेथनीयः - वेथनीया
ण्वुल्
वेथकः - वेथिका
तुमुँन्
वेथितुम्
तव्य
वेथितव्यः - वेथितव्या
तृच्
वेथिता - वेथित्री
क्त्वा
विथित्वा / वेथित्वा
क्तवतुँ
विथितवान् - विथितवती
क्त
विथितः - विथिता
शानच्
वेथमानः - वेथमाना
ण्यत्
वेथ्यः - वेथ्या
घञ्
वेथः
विथः - विथा
क्तिन्
वित्तिः


સનાદિ પ્રત્યય

ઉપસર્ગો