કૃદંતો - मृग - मृग अन्वेषणे - चुरादिः - सेट्


કૃત પ્રત્યય
કૃદંતો
ल्युट्
मृगणम्
अनीयर्
मृगणीयः - मृगणीया
ण्वुल्
मृगकः - मृगिका
तुमुँन्
मृगयितुम्
तव्य
मृगयितव्यः - मृगयितव्या
तृच्
मृगयिता - मृगयित्री
क्त्वा
मृगयित्वा
क्तवतुँ
मृगितवान् - मृगितवती
क्त
मृगितः - मृगिता
शानच्
मृगयमाणः - मृगयमाणा
यत्
मृग्यः - मृग्या
अच्
मृगः - मृगा
युच्
मृगणा
मृगया


સનાદિ પ્રત્યય

ઉપસર્ગો