કૃદંતો - परि + निर् + वा + णिच् - वा गतिगन्धनयोः - अदादिः - अनिट्


કૃત પ્રત્યય
કૃદંતો
ल्युट्
परिनिर्वाजनम् / परिनिर्वापणम् / परिनिर्वापनम्
अनीयर्
परिनिर्वाजनीयः / परिनिर्वापणीयः / परिनिर्वापनीयः - परिनिर्वाजनीया / परिनिर्वापणीया / परिनिर्वापनीया
ण्वुल्
परिनिर्वाजकः / परिनिर्वापकः - परिनिर्वाजिका / परिनिर्वापिका
तुमुँन्
परिनिर्वाजयितुम् / परिनिर्वापयितुम्
तव्य
परिनिर्वाजयितव्यः / परिनिर्वापयितव्यः - परिनिर्वाजयितव्या / परिनिर्वापयितव्या
तृच्
परिनिर्वाजयिता / परिनिर्वापयिता - परिनिर्वाजयित्री / परिनिर्वापयित्री
ल्यप्
परिनिर्वाज्य / परिनिर्वाप्य
क्तवतुँ
परिनिर्वाजितवान् / परिनिर्वापितवान् - परिनिर्वाजितवती / परिनिर्वापितवती
क्त
परिनिर्वाजितः / परिनिर्वापितः - परिनिर्वाजिता / परिनिर्वापिता
शतृँ
परिनिर्वाजयन् / परिनिर्वापयन् - परिनिर्वाजयन्ती / परिनिर्वापयन्ती
शानच्
परिनिर्वाजयमानः / परिनिर्वापयमाणः / परिनिर्वापयमानः - परिनिर्वाजयमाना / परिनिर्वापयमाणा / परिनिर्वापयमाना
यत्
परिनिर्वाज्यः / परिनिर्वाप्यः - परिनिर्वाज्या / परिनिर्वाप्या
अच्
परिनिर्वाजः / परिनिर्वापः - परिनिर्वाजा - परिनिर्वापा
परिनिर्वाजः / परिनिर्वापः - परिनिर्वाजा / परिनिर्वापा
युच्
परिनिर्वाजना / परिनिर्वापणा / परिनिर्वापना
अङ्
परिनिर्वाजा / परिनिर्वापा


સનાદિ પ્રત્યય

ઉપસર્ગો