કૃદંતો - परा + तन् - तनुँ विस्तारे - तनादिः - सेट्


કૃત પ્રત્યય
કૃદંતો
ल्युट्
परातननम्
अनीयर्
परातननीयः - परातननीया
ण्वुल्
परातानकः - परातानिका
तुमुँन्
परातनितुम्
तव्य
परातनितव्यः - परातनितव्या
तृच्
परातनिता - परातनित्री
ल्यप्
परातत्य
क्तवतुँ
पराततवान् - पराततवती
क्त
पराततः - परातता
शतृँ
परातन्वन् - परातन्वती
शानच्
परातन्वानः - परातन्वाना
ण्यत्
परातान्यः - परातान्या
अच्
परातनः - परातना
घञ्
परातानः
क्तिन्
पराततिः


સનાદિ પ્રત્યય

ઉપસર્ગો



અન્ય