કૃદંતો - नि + गद् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


 
કૃત પ્રત્યય
કૃદંતો
ल्युट्
निगदनम्
अनीयर्
निगदनीयः - निगदनीया
ण्वुल्
निगादकः - निगादिका
तुमुँन्
निगदितुम्
तव्य
निगदितव्यः - निगदितव्या
तृच्
निगदिता - निगदित्री
ल्यप्
निगद्य
क्तवतुँ
निगदितवान् - निगदितवती
क्त
निगदितः - निगदिता
शतृँ
निगदन् - निगदन्ती
ण्यत्
निगाद्यः - निगाद्या
अच्
निगदः - निगदा
घञ्
निगादः
अप्
निगदः
क्तिन्
निगत्तिः


સનાદિ પ્રત્યય

ઉપસર્ગો