કૃદંતો - घघ् + णिच् + सन् - घघँ हसने - भ्वादिः - सेट्


 
કૃત પ્રત્યય
કૃદંતો
ल्युट्
जिघाघयिषणम्
अनीयर्
जिघाघयिषणीयः - जिघाघयिषणीया
ण्वुल्
जिघाघयिषकः - जिघाघयिषिका
तुमुँन्
जिघाघयिषितुम्
तव्य
जिघाघयिषितव्यः - जिघाघयिषितव्या
तृच्
जिघाघयिषिता - जिघाघयिषित्री
क्त्वा
जिघाघयिषित्वा
क्तवतुँ
जिघाघयिषितवान् - जिघाघयिषितवती
क्त
जिघाघयिषितः - जिघाघयिषिता
शतृँ
जिघाघयिषन् - जिघाघयिषन्ती
शानच्
जिघाघयिषमाणः - जिघाघयिषमाणा
यत्
जिघाघयिष्यः - जिघाघयिष्या
अच्
जिघाघयिषः - जिघाघयिषा
घञ्
जिघाघयिषः
जिघाघयिषा


સનાદિ પ્રત્યય

ઉપસર્ગો