કૃદંતો - आङ् + लिख् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


કૃત પ્રત્યય
કૃદંતો
ल्युट्
आलेखनम्
अनीयर्
आलेखनीयः - आलेखनीया
ण्वुल्
आलेखकः - आलेखिका
तुमुँन्
आलेखितुम्
तव्य
आलेखितव्यः - आलेखितव्या
तृच्
आलेखिता - आलेखित्री
ल्यप्
आलिख्य
क्तवतुँ
आलिखितवान् - आलिखितवती
क्त
आलिखितः - आलिखिता
शतृँ
आलिखन् - आलिखन्ती / आलिखती
ण्यत्
आलेख्यः - आलेख्या
घञ्
आलेखः
आलिखः - आलिखा
अङ्
आरेखा / आलेखा


સનાદિ પ્રત્યય

ઉપસર્ગો



અન્ય