કૃદંતો - आङ् + कृष् + णिच्+सन् - कृषँ विलेखने - तुदादिः - अनिट्


કૃત પ્રત્યય
કૃદંતો
ल्युट्
आचिकर्षयिषणम्
अनीयर्
आचिकर्षयिषणीयः - आचिकर्षयिषणीया
ण्वुल्
आचिकर्षयिषकः - आचिकर्षयिषिका
तुमुँन्
आचिकर्षयिषितुम्
तव्य
आचिकर्षयिषितव्यः - आचिकर्षयिषितव्या
तृच्
आचिकर्षयिषिता - आचिकर्षयिषित्री
ल्यप्
आचिकर्षयिष्य
क्तवतुँ
आचिकर्षयिषितवान् - आचिकर्षयिषितवती
क्त
आचिकर्षयिषितः - आचिकर्षयिषिता
शतृँ
आचिकर्षयिषन् - आचिकर्षयिषन्ती
शानच्
आचिकर्षयिषमाणः - आचिकर्षयिषमाणा
यत्
आचिकर्षयिष्यः - आचिकर्षयिष्या
अच्
आचिकर्षयिषः - आचिकर्षयिषा
घञ्
आचिकर्षयिषः
आचिकर्षयिषा


સનાદિ પ્રત્યય

ઉપસર્ગો



અન્ય