કૃદંતો - अभि + लङ्ख् + णिच् - लखिँ गत्यर्थः - भ्वादिः - सेट्


કૃત પ્રત્યય
કૃદંતો
ल्युट्
अभिलङ्खनम्
अनीयर्
अभिलङ्खनीयः - अभिलङ्खनीया
ण्वुल्
अभिलङ्खकः - अभिलङ्खिका
तुमुँन्
अभिलङ्खयितुम्
तव्य
अभिलङ्खयितव्यः - अभिलङ्खयितव्या
तृच्
अभिलङ्खयिता - अभिलङ्खयित्री
ल्यप्
अभिलङ्ख्य
क्तवतुँ
अभिलङ्खितवान् - अभिलङ्खितवती
क्त
अभिलङ्खितः - अभिलङ्खिता
शतृँ
अभिलङ्खयन् - अभिलङ्खयन्ती
शानच्
अभिलङ्खयमानः - अभिलङ्खयमाना
यत्
अभिलङ्ख्यः - अभिलङ्ख्या
अच्
अभिलङ्खः - अभिलङ्खा
युच्
अभिलङ्खना


સનાદિ પ્રત્યય

ઉપસર્ગો