કૃદંતો - अभि + प्लु + णिच् - प्लुङ् गतौ - भ्वादिः - अनिट्


કૃત પ્રત્યય
કૃદંતો
ल्युट्
अभिप्लावनम्
अनीयर्
अभिप्लावनीयः - अभिप्लावनीया
ण्वुल्
अभिप्लावकः - अभिप्लाविका
तुमुँन्
अभिप्लावयितुम्
तव्य
अभिप्लावयितव्यः - अभिप्लावयितव्या
तृच्
अभिप्लावयिता - अभिप्लावयित्री
ल्यप्
अभिप्लाव्य
क्तवतुँ
अभिप्लावितवान् - अभिप्लावितवती
क्त
अभिप्लावितः - अभिप्लाविता
शतृँ
अभिप्लावयन् - अभिप्लावयन्ती
शानच्
अभिप्लावयमानः - अभिप्लावयमाना
यत्
अभिप्लाव्यः - अभिप्लाव्या
अच्
अभिप्लावः - अभिप्लावा
युच्
अभिप्लावना


સનાદિ પ્રત્યય

ઉપસર્ગો