सच् Dhatu Roop - षचँ समवाये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सचताम्
सचेताम्
सचन्ताम्
मध्यम
सचस्व
सचेथाम्
सचध्वम्
उत्तम
सचै
सचावहै
सचामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सच्यताम्
सच्येताम्
सच्यन्ताम्
मध्यम
सच्यस्व
सच्येथाम्
सच्यध्वम्
उत्तम
सच्यै
सच्यावहै
सच्यामहै
 


Sanadi Pratyayas

Upasargas