वस्क् Dhatu Roop - वस्कँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवस्किष्ट
अवस्किषाताम्
अवस्किषत
मध्यम
अवस्किष्ठाः
अवस्किषाथाम्
अवस्किढ्वम्
उत्तम
अवस्किषि
अवस्किष्वहि
अवस्किष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवस्कि
अवस्किषाताम्
अवस्किषत
मध्यम
अवस्किष्ठाः
अवस्किषाथाम्
अवस्किढ्वम्
उत्तम
अवस्किषि
अवस्किष्वहि
अवस्किष्महि
 


Sanadi Pratyayas

Upasargas