लिङ्ख् Dhatu Roop - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलिङ्खत् / अलिङ्खद्
अलिङ्खताम्
अलिङ्खन्
मध्यम
अलिङ्खः
अलिङ्खतम्
अलिङ्खत
उत्तम
अलिङ्खम्
अलिङ्खाव
अलिङ्खाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलिङ्ख्यत
अलिङ्ख्येताम्
अलिङ्ख्यन्त
मध्यम
अलिङ्ख्यथाः
अलिङ्ख्येथाम्
अलिङ्ख्यध्वम्
उत्तम
अलिङ्ख्ये
अलिङ्ख्यावहि
अलिङ्ख्यामहि
 


Sanadi Pratyayas

Upasargas