लङ्घ् Dhatu Roop - लोट् लकारः

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लङ्घताम्
लङ्घेताम्
लङ्घन्ताम्
मध्यम
लङ्घस्व
लङ्घेथाम्
लङ्घध्वम्
उत्तम
लङ्घै
लङ्घावहै
लङ्घामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लङ्घ्यताम्
लङ्घ्येताम्
लङ्घ्यन्ताम्
मध्यम
लङ्घ्यस्व
लङ्घ्येथाम्
लङ्घ्यध्वम्
उत्तम
लङ्घ्यै
लङ्घ्यावहै
लङ्घ्यामहै
 


Sanadi Pratyayas

Upasargas