रङ्ग् Dhatu Roop - रङ्गँ गतौ - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रङ्गयिता
रङ्गयितारौ
रङ्गयितारः
मध्यम
रङ्गयितासि
रङ्गयितास्थः
रङ्गयितास्थ
उत्तम
रङ्गयितास्मि
रङ्गयितास्वः
रङ्गयितास्मः