मन्थ् Dhatu Roop - मन्थँ विलोडने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मथ्यात् / मथ्याद्
मथ्यास्ताम्
मथ्यासुः
मध्यम
मथ्याः
मथ्यास्तम्
मथ्यास्त
उत्तम
मथ्यासम्
मथ्यास्व
मथ्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मन्थिषीष्ट
मन्थिषीयास्ताम्
मन्थिषीरन्
मध्यम
मन्थिषीष्ठाः
मन्थिषीयास्थाम्
मन्थिषीध्वम्
उत्तम
मन्थिषीय
मन्थिषीवहि
मन्थिषीमहि
 


Sanadi Pratyayas

Upasargas