भू Dhatu Roop - लुङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभूत् / अभूद्
अभूताम्
अभूवन्
मध्यम
अभूः
अभूतम्
अभूत
उत्तम
अभूवम्
अभूव
अभूम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभावि
अभाविषाताम् / अभविषाताम्
अभाविषत / अभविषत
मध्यम
अभाविष्ठाः / अभविष्ठाः
अभाविषाथाम् / अभविषाथाम्
अभाविढ्वम् / अभाविध्वम् / अभविढ्वम् / अभविध्वम्
उत्तम
अभाविषि / अभविषि
अभाविष्वहि / अभविष्वहि
अभाविष्महि / अभविष्महि
 


Sanadi Pratyayas

Upasargas



Gatis