प्रति + सम् + रभ् + यङ् + णिच् + सन् + णिच् Dhatu Roop - रभँ राभस्ये - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिसमरारभ्ययिषत् / प्रतिसमरारभ्ययिषद्
प्रतिसमरारभ्ययिषताम्
प्रतिसमरारभ्ययिषन्
मध्यम
प्रतिसमरारभ्ययिषः
प्रतिसमरारभ्ययिषतम्
प्रतिसमरारभ्ययिषत
उत्तम
प्रतिसमरारभ्ययिषम्
प्रतिसमरारभ्ययिषाव
प्रतिसमरारभ्ययिषाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिसमरारभ्ययिषत
प्रतिसमरारभ्ययिषेताम्
प्रतिसमरारभ्ययिषन्त
मध्यम
प्रतिसमरारभ्ययिषथाः
प्रतिसमरारभ्ययिषेथाम्
प्रतिसमरारभ्ययिषध्वम्
उत्तम
प्रतिसमरारभ्ययिषे
प्रतिसमरारभ्ययिषावहि
प्रतिसमरारभ्ययिषामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिसमरारभ्ययिषि
प्रतिसमरारभ्ययिषिषाताम् / प्रतिसमरारभ्ययिषयिषाताम्
प्रतिसमरारभ्ययिषिषत / प्रतिसमरारभ्ययिषयिषत
मध्यम
प्रतिसमरारभ्ययिषिष्ठाः / प्रतिसमरारभ्ययिषयिष्ठाः
प्रतिसमरारभ्ययिषिषाथाम् / प्रतिसमरारभ्ययिषयिषाथाम्
प्रतिसमरारभ्ययिषिढ्वम् / प्रतिसमरारभ्ययिषयिढ्वम् / प्रतिसमरारभ्ययिषयिध्वम्
उत्तम
प्रतिसमरारभ्ययिषिषि / प्रतिसमरारभ्ययिषयिषि
प्रतिसमरारभ्ययिषिष्वहि / प्रतिसमरारभ्ययिषयिष्वहि
प्रतिसमरारभ्ययिषिष्महि / प्रतिसमरारभ्ययिषयिष्महि
 


Sanadi Pratyayas

Upasargas