पर्द् Dhatu Roop - पर्दँ कुत्सिते शब्दे - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपर्दिष्यत
अपर्दिष्येताम्
अपर्दिष्यन्त
मध्यम
अपर्दिष्यथाः
अपर्दिष्येथाम्
अपर्दिष्यध्वम्
उत्तम
अपर्दिष्ये
अपर्दिष्यावहि
अपर्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपर्दिष्यत
अपर्दिष्येताम्
अपर्दिष्यन्त
मध्यम
अपर्दिष्यथाः
अपर्दिष्येथाम्
अपर्दिष्यध्वम्
उत्तम
अपर्दिष्ये
अपर्दिष्यावहि
अपर्दिष्यामहि
 


Sanadi Pratyayas

Upasargas