निस् + श्रा + णिच् Dhatu Roop - लुङ् लकारः

श्रा पाके - अदादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निरशिश्रपत् / निरशिश्रपद्
निरशिश्रपताम्
निरशिश्रपन्
मध्यम
निरशिश्रपः
निरशिश्रपतम्
निरशिश्रपत
उत्तम
निरशिश्रपम्
निरशिश्रपाव
निरशिश्रपाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरशिश्रपत
निरशिश्रपेताम्
निरशिश्रपन्त
मध्यम
निरशिश्रपथाः
निरशिश्रपेथाम्
निरशिश्रपध्वम्
उत्तम
निरशिश्रपे
निरशिश्रपावहि
निरशिश्रपामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरश्रापि / निरश्रपि
निरश्रापिषाताम् / निरश्रपिषाताम् / निरश्रपयिषाताम् / निरश्रापयिषाताम्
निरश्रापिषत / निरश्रपिषत / निरश्रपयिषत / निरश्रापयिषत
मध्यम
निरश्रापिष्ठाः / निरश्रपिष्ठाः / निरश्रपयिष्ठाः / निरश्रापयिष्ठाः
निरश्रापिषाथाम् / निरश्रपिषाथाम् / निरश्रपयिषाथाम् / निरश्रापयिषाथाम्
निरश्रापिढ्वम् / निरश्रपिढ्वम् / निरश्रपयिढ्वम् / निरश्रपयिध्वम् / निरश्रापयिढ्वम् / निरश्रापयिध्वम्
उत्तम
निरश्रापिषि / निरश्रपिषि / निरश्रपयिषि / निरश्रापयिषि
निरश्रापिष्वहि / निरश्रपिष्वहि / निरश्रपयिष्वहि / निरश्रापयिष्वहि
निरश्रापिष्महि / निरश्रपिष्महि / निरश्रपयिष्महि / निरश्रापयिष्महि
 


Sanadi Pratyayas

Upasargas