नाथ् + सन् + णिच् Dhatu Roop - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - लृट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
निनाथिषयिष्यति
निनाथिषयिष्यतः
निनाथिषयिष्यन्ति
मध्यम
निनाथिषयिष्यसि
निनाथिषयिष्यथः
निनाथिषयिष्यथ
उत्तम
निनाथिषयिष्यामि
निनाथिषयिष्यावः
निनाथिषयिष्यामः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
निनाथिषयिष्यते
निनाथिषयिष्येते
निनाथिषयिष्यन्ते
मध्यम
निनाथिषयिष्यसे
निनाथिषयिष्येथे
निनाथिषयिष्यध्वे
उत्तम
निनाथिषयिष्ये
निनाथिषयिष्यावहे
निनाथिषयिष्यामहे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
निनाथिषिष्यते / निनाथिषयिष्यते
निनाथिषिष्येते / निनाथिषयिष्येते
निनाथिषिष्यन्ते / निनाथिषयिष्यन्ते
मध्यम
निनाथिषिष्यसे / निनाथिषयिष्यसे
निनाथिषिष्येथे / निनाथिषयिष्येथे
निनाथिषिष्यध्वे / निनाथिषयिष्यध्वे
उत्तम
निनाथिषिष्ये / निनाथिषयिष्ये
निनाथिषिष्यावहे / निनाथिषयिष्यावहे
निनाथिषिष्यामहे / निनाथिषयिष्यामहे
Sanadi Pratyayas
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
Upasargas