ध्राख् Dhatu Roop - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ध्राखिष्यति
ध्राखिष्यतः
ध्राखिष्यन्ति
मध्यम
ध्राखिष्यसि
ध्राखिष्यथः
ध्राखिष्यथ
उत्तम
ध्राखिष्यामि
ध्राखिष्यावः
ध्राखिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ध्राखिष्यते
ध्राखिष्येते
ध्राखिष्यन्ते
मध्यम
ध्राखिष्यसे
ध्राखिष्येथे
ध्राखिष्यध्वे
उत्तम
ध्राखिष्ये
ध्राखिष्यावहे
ध्राखिष्यामहे
 


Sanadi Pratyayas

Upasargas