दङ्घ् Dhatu Roop - दघिँ पालने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अदङ्घिष्यत् / अदङ्घिष्यद्
अदङ्घिष्यताम्
अदङ्घिष्यन्
मध्यम
अदङ्घिष्यः
अदङ्घिष्यतम्
अदङ्घिष्यत
उत्तम
अदङ्घिष्यम्
अदङ्घिष्याव
अदङ्घिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदङ्घिष्यत
अदङ्घिष्येताम्
अदङ्घिष्यन्त
मध्यम
अदङ्घिष्यथाः
अदङ्घिष्येथाम्
अदङ्घिष्यध्वम्
उत्तम
अदङ्घिष्ये
अदङ्घिष्यावहि
अदङ्घिष्यामहि
 


Sanadi Pratyayas

Upasargas