तुत्थ Dhatu Roop - तुत्थ आवरणे - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयिता / तुत्थिता
तुत्थयितारौ / तुत्थितारौ
तुत्थयितारः / तुत्थितारः
मध्यम
तुत्थयितासि / तुत्थितासि
तुत्थयितास्थः / तुत्थितास्थः
तुत्थयितास्थ / तुत्थितास्थ
उत्तम
तुत्थयितास्मि / तुत्थितास्मि
तुत्थयितास्वः / तुत्थितास्वः
तुत्थयितास्मः / तुत्थितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयिता / तुत्थिता
तुत्थयितारौ / तुत्थितारौ
तुत्थयितारः / तुत्थितारः
मध्यम
तुत्थयितासे / तुत्थितासे
तुत्थयितासाथे / तुत्थितासाथे
तुत्थयिताध्वे / तुत्थिताध्वे
उत्तम
तुत्थयिताहे / तुत्थिताहे
तुत्थयितास्वहे / तुत्थितास्वहे
तुत्थयितास्महे / तुत्थितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थिता / तुत्थयिता
तुत्थितारौ / तुत्थयितारौ
तुत्थितारः / तुत्थयितारः
मध्यम
तुत्थितासे / तुत्थयितासे
तुत्थितासाथे / तुत्थयितासाथे
तुत्थिताध्वे / तुत्थयिताध्वे
उत्तम
तुत्थिताहे / तुत्थयिताहे
तुत्थितास्वहे / तुत्थयितास्वहे
तुत्थितास्महे / तुत्थयितास्महे
 


Sanadi Pratyayas

Upasargas