तङ्ग् Dhatu Roop - तगिँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तङ्गतात् / तङ्गताद् / तङ्गतु
तङ्गताम्
तङ्गन्तु
मध्यम
तङ्गतात् / तङ्गताद् / तङ्ग
तङ्गतम्
तङ्गत
उत्तम
तङ्गानि
तङ्गाव
तङ्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तङ्ग्यताम्
तङ्ग्येताम्
तङ्ग्यन्ताम्
मध्यम
तङ्ग्यस्व
तङ्ग्येथाम्
तङ्ग्यध्वम्
उत्तम
तङ्ग्यै
तङ्ग्यावहै
तङ्ग्यामहै
 


Sanadi Pratyayas

Upasargas