घघ् Dhatu Roop - घघँ हसने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घघति
घघतः
घघन्ति
मध्यम
घघसि
घघथः
घघथ
उत्तम
घघामि
घघावः
घघामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घघ्यते
घघ्येते
घघ्यन्ते
मध्यम
घघ्यसे
घघ्येथे
घघ्यध्वे
उत्तम
घघ्ये
घघ्यावहे
घघ्यामहे
 


Sanadi Pratyayas

Upasargas