क्लन्द् Dhatu Roop - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्लन्दतात् / क्लन्दताद् / क्लन्दतु
क्लन्दताम्
क्लन्दन्तु
मध्यम
क्लन्दतात् / क्लन्दताद् / क्लन्द
क्लन्दतम्
क्लन्दत
उत्तम
क्लन्दानि
क्लन्दाव
क्लन्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्लन्द्यताम्
क्लन्द्येताम्
क्लन्द्यन्ताम्
मध्यम
क्लन्द्यस्व
क्लन्द्येथाम्
क्लन्द्यध्वम्
उत्तम
क्लन्द्यै
क्लन्द्यावहै
क्लन्द्यामहै
 


Sanadi Pratyayas

Upasargas