कञ्च् Dhatu Roop - कचिँ दीप्तिबन्धनयोः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चकञ्चे
चकञ्चाते
चकञ्चिरे
मध्यम
चकञ्चिषे
चकञ्चाथे
चकञ्चिध्वे
उत्तम
चकञ्चे
चकञ्चिवहे
चकञ्चिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चकञ्चे
चकञ्चाते
चकञ्चिरे
मध्यम
चकञ्चिषे
चकञ्चाथे
चकञ्चिध्वे
उत्तम
चकञ्चे
चकञ्चिवहे
चकञ्चिमहे
 


Sanadi Pratyayas

Upasargas