कख् Dhatu Roop - कखँ हसने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकाखीत् / अकाखीद् / अकखीत् / अकखीद्
अकाखिष्टाम् / अकखिष्टाम्
अकाखिषुः / अकखिषुः
मध्यम
अकाखीः / अकखीः
अकाखिष्टम् / अकखिष्टम्
अकाखिष्ट / अकखिष्ट
उत्तम
अकाखिषम् / अकखिषम्
अकाखिष्व / अकखिष्व
अकाखिष्म / अकखिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकाखि
अकखिषाताम्
अकखिषत
मध्यम
अकखिष्ठाः
अकखिषाथाम्
अकखिढ्वम्
उत्तम
अकखिषि
अकखिष्वहि
अकखिष्महि
 


Sanadi Pratyayas

Upasargas