कक् Dhatu Roop - ककँ लौल्ये - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अककिष्यत
अककिष्येताम्
अककिष्यन्त
मध्यम
अककिष्यथाः
अककिष्येथाम्
अककिष्यध्वम्
उत्तम
अककिष्ये
अककिष्यावहि
अककिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अककिष्यत
अककिष्येताम्
अककिष्यन्त
मध्यम
अककिष्यथाः
अककिष्येथाम्
अककिष्यध्वम्
उत्तम
अककिष्ये
अककिष्यावहि
अककिष्यामहि
 


Sanadi Pratyayas

Upasargas