अभि + आङ् + रभ् Dhatu Roop - रभँ राभस्ये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यारभताम्
अभ्यारभेताम्
अभ्यारभन्ताम्
मध्यम
अभ्यारभस्व
अभ्यारभेथाम्
अभ्यारभध्वम्
उत्तम
अभ्यारभै
अभ्यारभावहै
अभ्यारभामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यारभ्यताम्
अभ्यारभ्येताम्
अभ्यारभ्यन्ताम्
मध्यम
अभ्यारभ्यस्व
अभ्यारभ्येथाम्
अभ्यारभ्यध्वम्
उत्तम
अभ्यारभ्यै
अभ्यारभ्यावहै
अभ्यारभ्यामहै
 


Sanadi Pratyayas

Upasargas