श्लङ्क् + यङ् + णिच् Dhatu Roop - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
शाश्लङ्क्यात् / शाश्लङ्क्याद्
शाश्लङ्क्यास्ताम्
शाश्लङ्क्यासुः
मध्यम
शाश्लङ्क्याः
शाश्लङ्क्यास्तम्
शाश्लङ्क्यास्त
उत्तम
शाश्लङ्क्यासम्
शाश्लङ्क्यास्व
शाश्लङ्क्यास्म