दृश् Dhatu Roop - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्
दृशिँर् प्रेक्षणे - भ्वादिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
दर्शिता / द्रष्टा
दर्शितारौ / द्रष्टारौ
दर्शितारः / द्रष्टारः
मध्यम
दर्शितासे / द्रष्टासे
दर्शितासाथे / द्रष्टासाथे
दर्शिताध्वे / द्रष्टाध्वे
उत्तम
दर्शिताहे / द्रष्टाहे
दर्शितास्वहे / द्रष्टास्वहे
दर्शितास्महे / द्रष्टास्महे