दृश् Dhatu Roop - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

दृशिँर् प्रेक्षणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दर्शिषीष्ट / दृक्षीष्ट
दर्शिषीयास्ताम् / दृक्षीयास्ताम्
दर्शिषीरन् / दृक्षीरन्
मध्यम
दर्शिषीष्ठाः / दृक्षीष्ठाः
दर्शिषीयास्थाम् / दृक्षीयास्थाम्
दर्शिषीध्वम् / दृक्षीध्वम्
उत्तम
दर्शिषीय / दृक्षीय
दर्शिषीवहि / दृक्षीवहि
दर्शिषीमहि / दृक्षीमहि